LITTLE KNOWN FACTS ABOUT BHAIRAV KAVACH.

Little Known Facts About bhairav kavach.

Little Known Facts About bhairav kavach.

Blog Article



श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा । 

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 

श्रृंगी सलिलवज्रेषु ज्वरादिव्याधि check here यह्निषु ।।

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः ।

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः ॥ १९॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः।।

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ॥ ६॥

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

 

न देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।

Report this page